मराठी विवाहातील मंगलाष्टक
लग्नाच्या घोषणेनंतर मंगलाष्टक मंत्राचे पठण केले जाते. या मंत्रांमध्ये, शुभ वातावरण, सृष्टीची सर्व शक्तींनी प्रार्थना केली जाते. पठण सुरु असताना वेळी सर्व उपस्थित लोक वधू वरास शुभेच्छा देत असतात व त्यांच्यावर अक्षतांचा वर्षाव करत असतात.

॥ स्वस्ति श्रीगणनायकं गजमुखं मोरेश्वरं सिद्धिदं ॥ बल्लाळो मुरुडं विनायकमहं चिंतामणिं स्थेवरं ॥ लेण्यादि गिरिजात्मजं सुवरदं विघ्नेश्वरं ओझरं ॥ ग्रामो रांजण संस्थितो गणपतिः कुर्यात सदा मंगलम् ॥ १ ॥
लक्ष्मी कौस्तुभपारिजातकसुरा धन्वंतरिश्चंद्रमा । गावःकामदुधाःसुरेश्वरगजो रंभादिदेवांगनाः ॥ अश्वः सप्तमुखो विषं हरिधनुःशंखोऽमृतं चांबुधे । रत्नानीह चतुर्दश प्रतिदिनं कुर्वंतु वो मंगलम् ॥ २ ॥
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं ॥ नासाग्रे वर मौक्तिकं करतले वेणुःकरे कंकणम् ॥ सर्वांगे हरिचंदनं सुललितं कंठेच मुक्तावली । गोपस्त्री परिवेष्टितो विजयते कुर्यात् सदो मंगलम् ॥३॥
गंगा सिंधु सरस्वती च यमुना गोदावरी नर्मदा। कावेरी शरयूमहेंद्रतनया चर्मण्वती वेदिका ॥ क्षिप्रा. वेत्रवती महासुरनदी ख्याता च या गंडकी ॥ पूर्णाः पूर्णजलैः समुद्रसहिताः कवंतु वो मंगलम्।४।
रामो राजमणिः सदा विजयते रामं रमेशं भजे । रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ॥ रामानास्ति परायणं परतरं रामस्य दासोऽस्म्यहं । रामेचित्तलयः सदा भवतु मे कुर्यात् सदा मंगलम् ॥ ५॥
यं ब्रह्मा वरुणेंद्ररुद्रमरुतः स्तुन्वंति दिव्यै स्तर्वेदैःसांगपदक्रमोपनिषदैर्गायति यं सामगाः। ध्यानावस्थिततद्गतेन मनसा पश्यंति यं योगिनो। यस्यांतं न विदुःसुरासुरगणा कुर्यात सदा मंगलम् ॥ ६॥
या कुंदेंदुतुषारहारधवला या शुभ्रवस्त्रावृता ॥ या वीणावरदंडमंडितकरा या श्वेतपद्मासना ॥ या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वंदिता ॥ सा मां पातु सरस्वती भगवती कुर्यात्सदा मंगलम् ॥ ७॥
मालाकार परस्परें कर गळां घालुनि गोपांगना ॥ गाती नाचति पाहती अवघिया एका जगजीवना ॥ सोन्याचे मणि ऑविले भुजगुणी गोया शशांकानना ॥ पाचूचे पदक स्थळी स्मर मना श्रीदेवकीनंदना ॥ ८ ॥
कंठे यस्य विराजते हि गरलं शीर्षे च मंदाकिनी । वामांके गिरिजाननं कटितटे शार्दूलचाबरम् ॥ माया यस्य रुणद्धि विश्वमखिलं तस्मै नमः शंभवे । सस्थाणुः स्थिर भक्तियोग सुलभः कुर्यात्सदा मंगलम् ॥९॥
नत्वा स्वां कुलदेवतां च कमलां विघ्नेश्वरं शारदां । वक्ष्ये कृष्णविवाहकौतुकमिदं चेतोहरं शृण्वताम् ॥ स्वस्यैवान्यगुणानुवर्णनपरिश्रांतस्य विश्रांतये । रुक्मिण्यादिसहस्रषोडशपतिः कुर्यात् सदा मंगलम् ॥ १०॥
जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाबलिं बनता ॥ स्रष्टुं वारिभवोद्भवेन भुवनं शेषेण धतुं धराम् ॥ पार्वत्या महिषासुरप्रमथने सिद्धादिभिर्मक्तये ॥ ध्यातः श्रीगिरिजासतो गणपतिः कुर्यात् सदा मंगलम् ॥ ११ ॥
ब्रह्माद्या सनकादयः सुरगणः संतः सभावज्रिो । भारद्वाजपराशरादि मुनयः संस्तूयः माना सदा ॥ विश्वामित्रपुरोगमा मुनिगणपौराणिका याज्ञिका । भोक्तारो निगमागमार्थ निपुणाः कुर्वतु वो मंगलम् ॥ १२ ॥
यो तो शंखकपालभूषितकरौ मालस्थिमालाधरौ ॥ देवोद्वारवतीस्मशाननिलयो नागारिगोवाहनौ ॥ द्वित्र्यक्षौ बलिदक्षयज्ञमथनी श्रीशैलजा वल्लभो ॥ पापं वो हरतां सदा हरिहरौ दत्तां सदा मंगलम् ॥ १३॥
मोठे दोंद कटी फणींद्र बरवा भाळी शशी शोभते । हस्ती अंकुश लड्डू पद्म परशु दंती हिरा झळकतो ॥ पायी पैंजण घागरी रुणझुणी प्रेमें बरा नाचतो । ऐसा देव गणेश तो वधुवरां कुर्यात्सदा मंगलम् ॥ १४ ॥
लक्ष्मीशो भुवनत्रयो निगदितो देवान्मनुष्योरगान् । संस्थातुं करुणानिधिः करुणया मार्तंडवंशे ययो ॥ संकल्पो निजगभसंभवकृते जन्मन्यसा धारणे ॥ जातः श्रीरघुनायकस्य जननं कुर्यात्सदा मंगलम् ॥ १५॥
नागो भाति मदेन कंजलरुहःपूर्णेदुना शर्वरी॥ शीलेन प्रमदा जवेन तुरगो नित्योत्सवमादरम् ॥ वाणी व्याकरणेन हंसमिथुन द्यः सभापंडितैः सत्पुत्रेण कुलं नृपेण वसुधा कुर्वन्तु वो मंगलम् ।१६।
मत्स्यापासुनि चारि ते नरहरीपर्यंत झाले कृतीं ॥ नेती वामन परशुराम तिसरा श्रीराम सीतापती ॥ ऐसे हे अवतार सात मग तो द्वापारिंचा आठवा । श्रीकृष्णः कलिमाजि बौद्ध नववा कल्की पुढे दाहवा ॥ १७॥
आली लग्नघटी समीप नवरा घेऊनि यावा घरा । गुह्योक्तं मधुपर्क पूजन करा अंतःपटातें धरा ॥ दृष्टादृष्ट वधूवरां न करतां दोघे करावी उभी ॥ वाजंत्रे बह गलबला न करणें कुर्यात् सदा मंगलम् ॥ १८ ॥
विवाहललीत
अविरलमदधाराधौतकुंभःशरण्य फणिवरयुतगात्रासिद्धसाध्यादिवंद्यः ॥ त्रिभुवनजगविघ्नध्वांतविध्वंसदक्षो वितरतु गजवक्त्रः संततं मंगलं वाम् ॥ १॥
विघ्नाशनो विघ्नविदुरकारी निर्विघ्नकार्यःसक लार्थसिद्धिः॥ विघ्नेश्वरो विघ्नहरेशपूज्यो वधूवराभ्यां शुभतां ददातु ॥ २ ॥
करतलघृत लड्डुभोजनः सर्वदा यः प्रणजतनसमूहे सिद्धिदो यस्तु नित्यम् ॥ असुरसुरमुनींद्रेः पूजितो विघ्नहर्ता सकळभुवननाथो मंगलं वां ददातु ॥ ३॥ सकसभुवनवृंदानंदसंदोहकंदः प्रतिदिन ममृतौघैः प्रीणितः स्वर्गवृंदः ॥ परमपुरुषचित्तादुद्गतो रोहिणीशः कुमुदकुलविकासी मंगलं वां ददातु ।४।
दिनकरशशिर्भामाश्चंद्रपुत्रोऽमरेज्यो सुरकुल. गुरुरार्किःर्सेहिकेयश्च केतुः ॥ ददतु शुभफलं वामिष्टलमे सुरेशो विधिहरिहरसंज्ञाः सस्त्रियो विघ्नराजः ॥ ५॥ दलितदनुजवृंदं यस्य मंत्रप्रभावात सुरपतिरपि भुंक्ते निर्भयो नाकराज्यम् ॥ शमितसकलदोपं यस्य दृष्ट्या विलग्नं स सुरगुरुरजस्त्रं मंगलं वां ददातु ॥६॥
यन्मंगलं प्रवरशंखगदाधरस्य रामस्य रावण जयाय ममुद्यतस्य ॥ जित्वा निशाचरपुरी पुनरागतस्य तन्मंगलं भवतु वां विजयाय नित्यम् ॥७॥
यन्मंगलं त्रिदशमोलिकिरीटरत्नंचंद्रप्रभा पटलधौतपदांबुजस्य ॥ गौरीविवाहसमये शशिशेखरस्य तन्मंगलं भवतु वां विजयाय नित्यम् ॥८॥
सकलभुवनयध्यध्वांत विध्वंसदीपस्त्रिदशपतिदिशोयः स्वर्णताटंकपत्रम् ॥ सकलभुवनलक्ष्मीदायको नायकोऽह्नां विवुधनिखिलमूर्तिमंगलं वां ददातु ॥ ९॥
यावद्वीचीस्तरंगान्वहति सुरनदी जाह्नवी पुण्यतोया यावचाकाशमागें तपति दिनकरो भास्करो लोकपालः ॥ यादद्वजेंद्रनीलस्फटिकमणिशिला वर्तते मेरुश्रृंगे तावत् शंभोः प्रसादात वजनपरिवृतो जीवतां दंपती वै ॥ १० ॥
यन्मंगलं महेंद्रस्य मा देवसतीगने ऋषिभिःस्तूयमानस्य तद्वां भवतु मंगलम् ॥ ११ ॥
तदेव लमं सुदिनं हव ताराबलं चंद्रबलं तदेव ॥ विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽध्रियुगं स्मरामि ॥ १२ ॥
अथ वधुवरांतें चिंतन करविजे
॥ सुलम सावधान ॥ इष्टदेवता कुलदेवता ग्रामदेवतांचिंतन सुमुहूर्त सावधान ॥ लक्ष्मी नारायणचिंतन सावधान ॥ ब्रह्मासावित्रीचिंतन सुलम सावधान ॥ उमामहेश्वरचिंतन सुलम सावधान ॥ जयघंटाशब्दप्रमाण सुलम सावधान ॥ अंतःपट दृढ असिजे सावधान ॥ अत्यासंधी सावधान ॥ अति सुलम सावधान ॥ अति समीप सावधान ॥ सावधान ॥ सावधान ॥ सावधान ॥ इति विवाहललितम् ॥