श्री सूर्य स्तुती
आदित्यं प्रथमं नामं द्वितीयंतु दिवाकरं ॥ तृतीयं भास्करं प्रोतं चतुर्थंतु प्रभाकरं ॥ १॥

आदित्यं प्रथमं नामं द्वितीयंतु दिवाकरं ॥
तृतीयं भास्करं प्रोतं चतुर्थंतु प्रभाकरं ॥ १॥
पंचमंतु सहस्त्रांशुः षष्टं चैत्र त्रिलोचनं ॥
सप्तमं हरिदश्वश्व अष्टमं रवि रुन्यते ॥२॥
नवमं तपनं चैत्र दशमं द्वादशात्मकं ॥
एकादशं त्रिमूर्तिस्तु द्वादशं सूर्य उच्यते ॥३॥
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ॥
दुःख नाशनं चैव सर्वे दुःख प्रणाशनं ॥
दष्ट हरं चैव दारिद्र्यं हरते ध्रुवं ॥
सर्वतीर्य प्रदचैव सर्व काम प्रवर्धनं ॥ ५ ॥
यः पठेत्प्रातरुत्थाय भक्त्या यः श्रयते नरः ॥
सौख्य मायुष्य मारोग्यं लभते मोक्ष मेवच ॥ ६ ॥