श्री सूर्य स्तुती

आदित्यं प्रथमं नामं द्वितीयंतु दिवाकरं ॥  तृतीयं भास्करं प्रोतं चतुर्थंतु प्रभाकरं ॥ १॥ 

श्री सूर्य स्तुती
श्री सूर्य स्तुती

आदित्यं प्रथमं नामं द्वितीयंतु दिवाकरं ॥ 
तृतीयं भास्करं प्रोतं चतुर्थंतु प्रभाकरं ॥ १॥ 
पंचमंतु सहस्त्रांशुः षष्टं चैत्र त्रिलोचनं ॥ 
सप्तमं हरिदश्वश्व अष्टमं रवि रुन्यते ॥२॥ 
नवमं तपनं चैत्र दशमं द्वादशात्मकं ॥ 
एकादशं त्रिमूर्तिस्तु द्वादशं सूर्य उच्यते ॥३॥
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ॥ 
दुःख नाशनं चैव सर्वे दुःख प्रणाशनं ॥ 
दष्ट हरं चैव दारिद्र्यं हरते ध्रुवं ॥ 
सर्वतीर्य प्रदचैव सर्व काम प्रवर्धनं ॥ ५ ॥ 
यः पठेत्प्रातरुत्थाय भक्त्या यः श्रयते नरः ॥ 
सौख्य मायुष्य मारोग्यं लभते मोक्ष मेवच ॥ ६ ॥